SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 286 ८ व्यद्धा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ व्यत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अव्यत्स्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १९५८ क्षिपंच् (क्षिप्) प्रेरणे ।। १ क्षिप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पिप्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षिप्यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्षिप्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि यावहि ५ अक्षेपि, अक्षि-षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चिक्षिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ क्षिप्सी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ ८ क्षेप्ता-", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षेप्स्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अक्षेप्स् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १९५९ पुष्पच् (पुष्प) विकसने ।। १ पुष्प - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पुष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पुष्प्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। (ये, यावहि, यामहि । ४ अपुष्प-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपुष्पि - ", षाताम् षत, ष्ठाः, षाथाम् इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पुपुष्प - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ पुष्पिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुष्पिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ९ पुष्पिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अपुष्पिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । १९६० तिम (तिम्) आर्द्रभावे || तिम्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तिम्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । यै, ३ तिम्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। १ २ ४ अतिम्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अतेमि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। तितिम् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। तेमिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ६ ७ ८ तेमिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तेमिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतेमिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ११६१ तीम (तीम्) आर्द्रभावे ।। तीम्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तीम्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तीम् - यताम्, येताम् यन्ताम् यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। १ २ ४ अतीम्-यत, येताम् यन्त, यथाः, येथाम् ये, यावहि, यामहि ।। ५ अतीमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ तितीम् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तीमिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ तीमिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy