SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ 287 भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) ९ तीमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्तीमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे | ९ स्तीमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतीमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अस्तीमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११६२ ष्टिम (स्तिम्) आर्द्रभावे। यावहि, यामहि।। १ स्तिम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ११६४ षिवूच् (सिव्) उतौ।। यामहे। १ सीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्तिम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ सीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ स्तिम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ सीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्तिम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ असीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। | यामहि ।। ५ अस्तेमि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ५ असेवि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/दवम्/ ___ष्वहि, ष्महि॥ ध्वम्। षि, ष्वहि, ष्महि ।। (इमहे ।। ६ तिष्टिम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ सिषिव्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, ७ स्तेमिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | इमहे ।। वहि, महि।। ७ सेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ८ स्तेमिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | वहि, महि।। ९ स्तेमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ सेविता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ सेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अस्तेमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि। १० असेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११६३ ष्टीमच् (स्तीम्) आर्द्रभावे। यावहि, यामहि।। १ स्तीम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ११६५ श्रिवूच् (श्रिव्) गतिशोषणयोः॥ यामहे। १ श्रीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्तीम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ श्रीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ स्तीम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ श्रीव-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अस्तीम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अश्रीव-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अस्तीमि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ५ अश्रीवि-", षाताम, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ षि, प्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। (इमहे ।। ६ तिष्टीम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। म्-ए, आत, इर, इष, आथ, इध्व, ए, इवह, इमह।। ६ शिश्रिव्-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, इवहे, ७ स्तीमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, इमहे।। वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy