SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 288 धातुरत्नाकर पञ्चम भाग ७ श्रेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, | ६ सस्त्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। वहि, महि।। ७ स्वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ श्रेविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।। ९ श्रेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ स्त्रसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अश्रेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि ।। १० अस्वसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११६६ ष्विवू (ष्ठिव्) निरसने।। ष्ठिवू ४६३ वदूपाणि।। यावहि, यामहि।। ११६७ क्षिवूच् (क्षि) निरसने।। क्षिव् ४६४ वद्रपाणि।। ११७० क्मसूच् (नस्) हृतिदीप्त्योः।। ११६८ इषच् (इष्) गतौ।। | १ नस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ इप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ नस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ इष्ये-त, याताम, रन। थाः. याथाम, ध्वम्। य, वहि, महि।। महि। ३ नस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ इष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ ऐप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | | ४ अनस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अनासि, अनसि-षाताम्, षत, ष्ठाः, षाथाम्, ५ ऐषि-'', पाताम्, षत, ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। प्वहि, महि।। ६ ईप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ चक्नस्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ एपिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि।। ८ क्रसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ एषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ एपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे॥ १० ऐषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। __ ११६९ ष्णसूच् (स्नस्) निरसने।। ११७१ त्रसैच् (त्रस्) भये।। १ स्वस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ स्त्रस्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. | १ त्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। महि। २ त्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ स्त्रस्-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम। यै. ३ त्रस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहै।। यावहै, यामहै।। ४ अस्त्रस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ४ अत्रस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अस्त्रासि, अस्त्रसि- षाताम, षत. ष्ठाः, षाथाम. | ५ अत्रासि, अत्रसि- षाताम्, षत, ष्ठाः, षाथाम, ड्ढ्व म्/ध्वम्, षि, प्वहि, महि।। ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy