SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु) 289 ६ वेस्, तत्रस्-ए, आते, इरे, इषे, आथे, इध्ने, ए, इवहे, | ६ सेह-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इमह।। | ७ सहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ७ सिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । वहि, महि।। महि।। ८ सहिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ त्रसिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ त्रसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे ।। १० असहिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। ११७४ षुहच् (सुह्) शक्तौ।। __ अर्थान्तरापेक्षया कर्मणि।। १ सुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११७२ प्युसच् (प्युस्) दाहे।। २ सुह्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १ प्युस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ सुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ प्युस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | यावहै, यामहै।। महि। | ४ असुह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ प्युस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहे ।। ५ असोहि-", षाताम, षत। ष्ठाः, षाथाम, ड्व म्/दवम् ४ अप्युस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ध्वम्। षि, ष्वहि, महि।। यामहि ।। | ६ सुषुह-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अप्योसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ़वम्/ध्वम्, । ७ सोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, षि, ष्वहि, महि ।। । वहि, महि।। ६ पुप्युस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। |८ सोहिता-". रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे ।। ७ प्योसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ९ सोहिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि ।। यामहे ।। ८ प्योसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। । १० असोहिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ९ प्योसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। __ ११७५ पुषंच् (पुष्) पुष्टौ।। १० अप्योसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ पुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि।। २ पुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ११७३ षह (सह) शक्तौ॥ ३ पुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ सह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। न यावहै, यामहै।। २ सह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अपुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ३ सह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अपोषि, अपु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, ४ असह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, क्षावहि, क्षामहि ।। यामहि ।। ६ पुपुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ असाहि, असहि- पाताम्, षत। ष्ठाः, षाथाम्, ७ पुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy