SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 290 धातुरत्नाकर पञ्चम भाग ८ पोटा-'", रौ, रः। से. साथे, ध्वे। हे, स्वहे, स्महे ।। ७ स्वित्सी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ पोक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ।। ८ स्वेत्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अपोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ स्वेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे अर्थान्तरापेक्षया कर्मणि।। १० अस्वेत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ११७६ उचच् (उच्) समवाये।। यावहि, यामहि। १ उच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । अर्थान्तरापेक्षया कर्मणि।। २ उच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ११७९ क्लिदौच (क्लिद्) आर्द्रभावे।। ३ उच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ विद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ किये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ औच्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ किद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ औचि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ४ अक्द्-ियत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, वहि, महि।। यामहि।। ६ ऊच्- ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अक्तिदि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ७ ओचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ध्वम्। षि, ष्वहि, ष्महि ।। (द्ध्वम्, त्सि, स्वहि, त्स्महि ।। वहि, महि।। अकेदि, अकि-त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, ८ ओचिता-" रौ. र: । से. साथे. ध्वे। हे. स्वहे. स्महे ।। E चिकि-दे. दाते, दिरे. दिषे. त्से. दाथे, दिध्वे, दे. दिवहे. ९ ओचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | दिमहे ।। यामहे | ७ केदिषी (कित्सी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। १० औचिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, य, वहि, महि।। यावहि, यामहि। | ८ वेदिता (केत्ता)-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, ११७७ लुटच् (लुट्) विलोटने।। लुट १९० वद्रूपाणि।।। स्महे ।। ९ केदिष् (केत्स्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ११७८ ष्विदांच् (स्विद्) गात्रप्रक्षरणे॥ यावहे, यामहे १ स्विद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अक्वेदिष् (अक्लेत्स्)-यत, येताम्, यन्त। यथाः, येथाम्, यामहे। यध्वम्। ये, यावहि, यामहि। २ स्विद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। ११८० त्रिमिदाच् (मिद्) स्नेहने।। त्रिमिदाङ् ९४४ ३ स्विद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वदूपाणि॥ यावहै, यामहै।। ४ अस्विद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ११८१ जिक्ष्विदाच् (श्विद्) मोचने च। जिश्विदाङ् ९४५ यामहि ।। वद्रूपाणि।। ५ अस्वेदि, अस्वि-त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। ६ सिष्विद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy