SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 291 भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु) ११८२ क्षुधंच् (क्षुध्) बुभुक्षायाम्।। | ३ क्रुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ क्षुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ क्षुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अक्रुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। ३ क्षुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। अक्रोधि, अक्रु-त्साताम्, त्सत, द्धाः त्साथाम्, द्ध्वम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि।।। ४ अक्षुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। | ६ चुक्रुध्-ए, आते, हरे, दषे, आथे, इध्वे, ए. इवहे, इमहे ।। ७ क्रुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ५ अक्षोधि, अक्षु-त्साताम्, त्सत, द्धाः त्साथाम्, द्ध्वम्, महि।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। | ८ क्रोद्धा-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ चुक्षुध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।। ७ क्षुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | | ९ क्रोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० अक्रोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि। ८ क्षोद्धा-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अर्थान्तरापेक्षया कर्मणि ९ क्षोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अक्षोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, . ११८५ पिधूंच् (सिध्) संराद्धौ।। यावहि, यामहि। १ सिध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ११८३ शुधंच् (शुध) शौचे। | २ सिध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ शुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । ३ सिध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ शुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ असिध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अशुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ असेधि, असि-त्साताम्, त्सत, द्धाः त्साथाम्, द्ध्वम्, ५ अशाधि, अशु-त्साताम्, त्सत, द्धाः साथाम, ध्वम् | द्ध्वम्, त्सि, त्स्वहि, त्स्महि।।। ध्वम्, सि, स्वहि, त्स्महि ।। ६ सिषिध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ शुशुध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | ७ सित्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ शुत्सी-प्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, महि ।। महि ।। | ८ सेद्धा-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ शोद्धा-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ सेत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ९ शोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | १० असेत्स-यत. येताम, यन्त। यथाः, येथाम, यध्वम्। ये, १० अशोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ११८६ ऋधूच् (ऋध्) वृद्धौ।। ११८४ क्रुधंच् (क्रुध्) कोपे।। १ अध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ क्रुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ ऋध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ क्रुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy