SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 473 यक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ८ अङ्कयिता, अङ्कित्ता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। यक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ अङ्कयिष्, (अतिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ यक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० आङ्कायष्, आङ्कः -यत, यताम्, यन्त। यथाः, यथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि ।। यक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | १८४९ ब्लेष्कण् (ब्लेष्क्) दर्शने।। महि ।। ८ यक्षयिता, यक्षिता -". रौ, र:। से. साथे, ध्वे। हे. स्वहे. १ ब्लेष्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. स्महे ।। यामहे। ९ यक्षयिष्, (यक्षिप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ ब्लेष्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अयक्षयिष्, अयक्षिष् -यत, येताम्, यन्त। यथाः, येथाम, | ३ ब्लेष्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १८४८ अङ्कण (अड्क्) लक्षणे॥ | ४ अब्लेष्क-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अड्कू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अब्लेष्कि (अब्लेष्कयि)-षाताम्, षत। ष्ठाः, षाथाम्, यामहे। २ अड्क्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। महि। अश्लेष्कि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ३ अड्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ष्वहि, महि।। यावहै, यामहै।। ६ ब्लेष्कयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, ४ आक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | कृवहे, कृमहे ।। यावहि, यामहि।। ब्लेष्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। ५ आङ्कि (आङ्कयि)-षाताम्, षत। ष्ठाः, षाथाम्, वे, विवहे, विमहे ।। ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ब्लेष्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, आङ्कि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, सिवहे, सिमहे॥ ष्वहि, महि।। ७ ब्लेष्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ६ अङ्कयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ़वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। अङ्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, ब्लेष्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, विवहे, विमहे ।। वहि, महि॥ अङ्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ८ ब्लेष्कयिता, ब्लेष्किता -", रौ, रः। से, साथे, ध्वे। हे, सिमहे ।। स्वहे, स्महे।। ७ अङ्कयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। ९ ब्लेष्कयिष्, (ब्लेष्किष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। य, वहि, महि।। ये, यावहे, यामहे ।। अङ्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | १० अब्लेष्कयिष्, अब्लेष्किष् -यत, येताम्, यन्त। यथाः, वहि, महि।। येथाम, यध्वम्। ये, यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy