SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 472 १८४३ स्पशिष् (स्पश्) ग्रहणश्लेषणयोः ।। १ स्पाश्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ स्पाश्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ स्पाश्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अस्पाश्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्पाशि (अस्पाशयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। अस्पाशि-षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ स्पाशयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। स्पाशयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। स्पाशयामा साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्पाशयिषी - ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। स्पाशिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्पाशयिता, स्पाशिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्पाशयिष्, (स्पाशिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्पाशयिष्, अस्पाशिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८४४ दंशिण (दंश्) दशने । दशुण् १७९२ वद्रूपाणि । १८४५ दंसिण् (दंस्) दर्शने च।। दसुण् १७९७ वदूपाणि || १८४६ भर्त्सिण् (भर्त्स ) संतर्जने ॥। १ भर्त्सयते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भत्सर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Jain Education International धातुरत्नाकर पञ्चम भाग ३ भर्स्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभर्स्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अभर्न्सि (अभर्त्सयि ) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अभर्न्सि - षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ भर्त्सयाञ्च-क्रे, क्रांते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। भर्त्सयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। भर्त्सयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भर्त्सयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ भर्न्सिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ भर्त्सयिता, भर्त्सिता - " रौ, रः से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भर्त्सयिष्, (भर्त्सिय्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभर्त्सयिष्, अभर्त्सिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ १८४७ यक्षिण (यक्ष) पूजायाम् ।। यक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । यक्ष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । यक्ष-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अयक्ष-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अयक्षि (अयक्षयि ) - षाताम्, षत । ष्ठा:, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अयक्षि-षाताम्, षत, ष्ठाः षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। षाथाम्,. ६ यक्षयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, कृमहे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy