SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 474 धातुरत्नाकर पञ्चम भाग १८५० सुखण् (सुख्) तक्रियायाम्।। ५ अदुःखि (अदुःखयि)-षाताम्, षत। ष्ठाः, षाथाम्, १ सुख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। २ सुख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अदुःखि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। महि। ३ सुख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ दुःखयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, यावहै, यामहै।। कृवहे, कृमहे।। दुःखयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। ४ असुख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वे, विवहे, विमहे।। यावहि, यामहि।। दुःखयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ असुखि (असुखयि)-षाताम्, षत। ष्ठाः, षाथाम्, सिवहे, सिमहे॥ ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। | ७ दुःखयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, असुखि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ढ्वम्/ध्वम्। य, वहि, महि।। ष्वहि, महि।। दुःखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ६ सुखयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, | वहि, महि।। कृवहे, कृमहे ।। | ८ दुःखयिता, दुःखिता -", रौ, रः। से, साथे, ध्वे। हे, सुखयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्वहे, स्महे ।। विवहे, विमहे ।। | ९ दुःखयिष्, (दुःखिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सुखयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ये, यावहे, यामहे ।। सिवहे, सिमहे ।। १० अदुःखयिष्, अदुःखिष् -यत, येताम्, यन्त। यथाः, ७ सुखयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। येथाम्, यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। सुखिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १८५२ अङ्गण (अङ्ग्) पदलक्षणयोः॥ वहि, महि।। | १ अङ्ग्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ सुखयिता, सुखिता -", रौ, र:। से, साथे, ध्वे। हे, | यामहे। स्वहे, स्महे ।। अगये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ सुखयिष्, (सुखिए)-यते, येते, यन्ते। यसे, येथे, यध्वे।। महि। ये, यावहे, यामहे ।। ३ अङ्ग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० असुखयिष्, असुखिए -यत, येताम्, यन्त। यथाः, येथाम्, | यावहै. यामहै।। यध्वम्। ये, यावहि, यामहि ।। | ४ आङ्ग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १८५१ दुःखण (दुःख् ) तक्रियायाम्। यावहि, यामहि। १ दुःख्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ आङ्गि (आङ्गयि)-षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ दुःख्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, आङ्गि-षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। महि। ३ दुःख्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ अङ्गयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अदुःख्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अइयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy