________________
भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु )
475
अङ्गयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० आघयिष्, आघिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।।
यध्वम्। ये, यावहि, यामहि ।। ७ अङ्गयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।
१८५४ रचण् (रच्) प्रतियत्ने।। य, वहि, महि।। अङ्गियी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य १ रच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। वहि, महि।।
२ रच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ८ अङ्गयिता, अगिता -'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ३ रच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।।
यावहै, यामहै।। ९ अङ्गयिष्, (अडिय)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अरच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ यावहे, यामहे ।।
यावहि, यामहि।। १० आङ्गयिष्, आशिष् -यत, येताम्, यन्त। यथाः, येथाम, | ५ अरचि (अरचयि)-षाताम्, षत। ष्ठाः, षाथाम्, यध्वम्। ये, यावहि, यामहि ।।
ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि।। १८५३ अघण् (अम्) पापकरणे।।
अरचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि,
ष्वहि, महि।। १ अघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। |
६ रचयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, कृवहे, २ अध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
कृमहे ।। ३ अघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
रचयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ___ यावहै, यामहै।।
विवहे, विमहे।। ४ आघ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
रचयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, यावहि, यामहि।। ५ आघि (आघयि)-षाताम्,
सिमहे।। षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।।
७ रचयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यारथाम्, ढ्वम्/ध्वम्। आघि-पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि,
य, वहि, महि।। ष्वहि, ष्महि।।
रचिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ अघयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, महि।। कृमहे ।।
८ रचयिता, रचिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, अघयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, स्महे ।। विवहे, विमहे।।
९ रचयिष्, (रचिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अघयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ___ यावहे, यामहे ।। सिमहे ।।
१० अरचयिष्, अरचिष् –यत, येताम्, यन्त। यथाः, येथाम्, ७ अघयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।
___ यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। अघिषी-ष्ट, यास्ताम्, रन्। ष्ठा., यास्थाम, ध्वम्। य, वहि,
१८५५ सूचण् (सूच्) पैशुन्ये।। महि।।
१ सूच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। अघयिता, अघिता -", , रः। से, साथ, ध्वे। हे, स्वहे, | २. सूच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे।।
महि। ९ अघयिष्, (अधिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ सच-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहे, यामहे ।।
यावहै, यामहै।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org