SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ 476 ४ असूच्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ असूचि ( असूचयि ) - षाताम् षत । ष्ठा:, षाथाम्, दवम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। असूचि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ॥ ६ सूचयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सूचयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, .. विवहे, विमहे ।। सूचयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सूचयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ॥ सूचिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ सूचयिता, सूचिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ सूचयिष्, ( सूचिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असूचयिष्, असूचिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । । ये, यावहि, यामहि ।। १८५६ भाजण् (भाज्) पृथक्कर्मणि ।। १ भाज्-यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भाज्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भाज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अभाज्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभाजि (अभाजयि ) - षाताम् षत । gl:, षाथाम्, ड्वम् / द्वम् / ध्वम् । षि, ष्वहि ष्महि || अभाजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ भाजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग भाजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। भाजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भाजयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। भाजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ भाजयिता, भाजिता ", रौ, रः । से, साथे, ध्वें । हे, स्व, स्महे ।। ९ भाजयिष्, (भाजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभाजयिष्, अभाजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८५७ सभाजण् (सभाज्) प्रीतिसेवनयोः ॥ १ सभाज्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सभाज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ सभाज्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ असभाज्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असभाजि (असभाजयि ) - षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। असभाजि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ सभाजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। सभाजयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/विध्वे । वे, विवहे, विमहे ।। सभाजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ सभाजयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। सभाजिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy