SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ८ सभाजयिता, सभाजिता - ", रौ, रः । से, साथ, ध्वे । स्वहे, स्महे ।। ९ सभाजयिष्, ( सभाजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० असभाजयिष्, असभाजिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८५८ लजण् (लज्) प्रकाशने । । १ लज्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लज्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लज्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अलज्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अलजि (अलजयि ) - घाताम्, षत । ET:, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अलजि- " ', षाताम् षत, ष्ठाः, षाथाम् ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ लजयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। जयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। लजयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ लजयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। लजिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ लजयिता, लजिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ लजयिष्, (लजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अलजयिष्, अलजिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८५९ लजुण् (लज्) प्रकाशने । । ब्लुण् १७७६ वदूपाणि । Jain Education International १ २ ३ ५ ४ अपट्-यत, येताम्, यन्त । यथाः येथाम्, यध्वम् । ये, यावहि, यामहि ।। अपटि ( अपटयि ) - षाताम्, षत । gl:, ड्वम्/ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपटि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। 477 १८६० कूटण् (कूट) दाहे ।। कूटिण् १८२१ वद्रूपाणि ।। १८६१ पटण् (पट्) ग्रन्थे । पट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । पट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ६ पटयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ।। १ २ ३ षाथाम्, पटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे/ विध्वे । वे, विवहे, विमहे ।। पटयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पटयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। पटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पटयिता, पटिता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पटयिष्, (पटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपटयिष्, अपटिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८६२ वटण् (वट्) ग्रन्थे । । वट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । वट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। For Private & Personal Use Only ४ अवटू-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy