SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 478 धातुरत्नाकर पञ्चम भाग महि। ५ अवटि (अवटयि)-षाताम्, षत। ष्ठाः, षाथाम्, | खेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे ।। अवटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ७ खेटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ वटयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, खेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। वटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ खेटयिता, खेटिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। वटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ खेटयिष्, (खेटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ वटयिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।। | १० अखेटयिष्, अखेटिए -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। वटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १८६४ खोटण् (खोट) क्षेपे।। महि।। ८ वटयिता, वटिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, १ खोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, स्महे ।। यामहे। ९ वटयिष्, (वटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ खोट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। १० अवटयिष्, अवटिष् -यत, येताम्, यन्त। यथाः, येथाम्, ३ खोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अखोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १८६३ खेटण (खेट्) भक्षणे।। यावहि, यामहि।। १ खेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अखोटि (अखोटयि)-षाताम्, षत। ष्ठाः, षाथाम्, २ खेट्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि। अखोटि-", षाताम्, षत, ष्ठाः, षाथाम, इदवम्/ध्वम्, षि, ३ खेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, महि।। ६ खोटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, यावहै, यामहै।। ४ अखेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृवहे, कृमहे ।। खोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे।। ५ अखेटि (अखेटयि)-षाताम्, षत। ष्ठाः, षाथाम्, खोटयामा- हे, साते, सिरे। सिथे, साथे, सिध्वे। हे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिवहे, सिमहे ।। अखेटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ खोटयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ खेटयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढवे। के, कृवहे, __खोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।। वहि, महि।। खेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, । | ८ खोटयिता, खोटिता -", रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy