SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ९ खोटयिष्, (खोटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखोटयिष्, अखोटिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८६५ पुटण् (पुट्) संसर्गे ।। १ पुट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पुट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पुट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपुट्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपुटि (अपुटयि) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपुटि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पुटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पुटयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पुटयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पुटयिषीष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। पुटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुटयिता, पुटिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पुटयिष्, (पुटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपुटयिष्, अपुटिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १८६६ वटुण् (वण्ट्) विभाजने ।। १ वण्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वण्ट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वण्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ४ अवण्ट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अवण्टि (अवण्टयि ) - षाताम्, षत । ष्ठा:, ड्वम्/ ढ्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अवण्टि-'", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ वण्टयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृर्महे। 479 १ २ षाथाम्, वण्याम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। aण्टयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ वण्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। वण्टिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ वण्टयिता, वण्टिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वण्टयिष्, (वण्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अवण्टयिष्, अवण्टिष् - यत, येताम्, यन्त । यथा:, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १८६७ शठण् (शठ्) सम्यग्भाषणे ।। शठ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शठ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ शठ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अशठ्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशठि (अशठयि) - षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अशठि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ शठयाञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, कृवहे, कृमहे ।। For Private & Personal Use Only शठयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy