________________
480
धातुरत्नाकर पञ्चम भाग
शठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अश्वठयिष्, अश्वठिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।।
यध्वम्। ये, यावहि, यामहि ।। ७ शठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्।।
१८६९ दण्डण (दण्ड्) दण्डनिपातने।। य, वहि, महि।। शठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि. - १ दण्ड्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।।
२ दण्ड्ये-त, याताम्, रन्। थाः, याथणम्, ध्वम्। य, वहि, ८ शठयिता, शठिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | महि। स्महे ।।
३ दण्ड्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ९ शठयिष, (शठिष)-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, |
यावहै, यामहै।। यावहे, यामहे ।।
४ अदण्ड्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अशठयिष्, अशठिष् -यत, येताम्, यन्त। यथाः, येथाम्,
यावहि, यामहि।। यध्वम्। ये, यावहि, यामहि ।।
५ अदण्डि (अदण्डयि)-षाताम्, षत। ष्ठाः, षाथाम्,
ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। १८६८ वठण (श्वठ्) सम्यग्भाषणे।।
अदण्डि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, १ श्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ष्वहि, महि।। २ श्वळ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | ६ दण्डयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, महि।
कृवहे, कृमहे।। ३ श्वल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | दण्डयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहै, यामहै।।
विवहे, विमहे ।। ४ अश्वठ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | दण्डयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, यावहि, यामहि ।।
सिवहे, सिमहे ।। ५ अश्वठि (अश्वठयि)-षाताम्, षत। ष्ठाः, षाथाम्, । ७ दण्डयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।।
य, वहि, महि।। अश्वठि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | दण्डिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ष्वहि, महि।।
वहि, महि।। श्वठयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | ८ दण्डयिता, दण्डिता -", रौ, रः। से, साथे, ध्वे। हे, कृमहे ।।
स्वहे, स्महे ।। श्वठयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ९ दण्डयिष्, (दण्डिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे ।।
ये, यावहे, यामहे ।। श्वठयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | १० अदण्डयिष्, अदण्डिष् -यत, येताम्, यन्त। यथाः, येथाम्, सिमहे ।।
यध्वम्। ये, यावहि, यामहि।। ७ श्वठयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, वम्/ध्वम्।।
१८७० व्रणण (व्रण) गात्रविचूर्णने।। य, वहि, महि।। श्वठिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १ व्रण्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।।
२ वर्षे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । , श्वठयिता, श्वठिता -'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ३ व्रण्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्महे ।।
यावहै, यामहै।। ९ श्वठयिष्, (श्वठिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ४ अव्रण्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहे, यामहे ।।
यावहि, यामहि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org