SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 256 धातुरत्नाकर पञ्चम भाग ८ स्खदिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ तत्वर-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ९ स्खदिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे।। यामहे ७ त्वरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, १० अस्खदिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।।। यावहि, यामहि। ८ त्वरिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १००६ कदुङ् (कन्द्) वैकुव्ये।। कदु ३१५ वदूपाणि। ९ त्वरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १००७ क्रदुङ् (क्रन्द्) वैकुव्ये।। ऋदु ३१६ वदूपाणि। १० अत्वरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १००८ कुदुङ् (कन्द्) वैकुव्ये।। कुदु ३१७ वद्रूपाणि। यावहि, यामहि।। १००९ ऋपि (क्रप्) कृपायाम्॥ १०११ प्रसिष् (प्रस्) विस्तारे॥ १ क्रप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। । १ प्रस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ ऋष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ।। २ प्रस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ क्रप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ प्रस्-यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अक्रप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अप्रस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहि, यामहि ५ अक्रापि, अक्रपि-षाताम्, षत, ष्ठाः, षाथाम्, ५ अप्रासि, अप्रसि-षाताम्, षत, ष्ठाः, षाथान्, ड्वम्/ध्वम्, __षि, ष्वहि, महि।। __ इवम्/ध्वम्, षि, ष्वहि, ष्महि ।।। ६ चक्रप्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे. इमहे।। ६ पप्रस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऋपिसी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ प्रसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। | महि।। ८ ऋपिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ प्रसिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ९ क्रपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ प्रसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे ।। १० अक्रपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अप्रसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि ।। १० १२ दक्षि (दक्ष) हिंसागत्योः।। दक्षि ८७५ वद्रूपाणि। १०१० त्रित्वरिष् (त्वर) संभ्रमे।। १०१३ श्रां (श्रा) पाके।। 3 ४६ वदूपाणि।। १ त्वर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ त्वर्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ___१०१४ स्मं (स्मृ) आध्याने।। स्मं १८ वद्रूपाणि।। ३ त्वर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १०१५ दृ भये।। यावहै, यामहै।। | १ दीर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ४ अत्वर्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, . | २ दीर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि ।। महि।। अत्वारि, अत्वरि-षाताम्, षत। ष्ठाः, षाथाम्, ३ दीर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। माहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy