SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 294 धातुरत्नाकर पञ्चम भाग ११९४ रुप (रुप्) विमोहने। ११९६ डिपच् (डिप्) क्षेपे।। १ रुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ डिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ डिप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ रुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि। यावहै, यामहै।। | ३ डिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अडिप्-यत, येताम्, 'यन्त, यथाः, येथाम्, ये, यावहि, ५ अरोपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि।। ध्वहि, महि।। ५ अडेपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्पहि।। ६ रुरुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ डिडिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रोपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ डेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। महि।। ८ रोपिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ डेपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ९ डेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे॥ १० अरोपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अडेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ११९५ लुपच् (लुप्) विमोहने। ११९७ ष्ट्रपच् (स्तूप) समुच्छाये।। १ लुप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लुप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ स्तूप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ स्तूप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ लुप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्तूप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अलुप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अस्तूप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अलोपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | यामहि।। ष्वहि, महि।। ५ अस्तूपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ लुलुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। _ष्वहि, महि।। ७ लोपिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ तुष्टुप्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। वहि, महि।। ७ स्तूपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ लोपिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि। ९ लोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ स्तूपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्तूपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अलोपिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि। १० अस्तूपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy