SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 295 ११९८ लुभच् (लुभ्) गायें।। ८ नशिता (नष्टा)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ लुभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ लुभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ९ नशिष् (नझ्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। १० अनशिष (अनइक्ष)-यत, येताम, यन्त। यथाः, येथाम, ३ लुभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अलुभ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, परोक्षासेपरे रूपद्वयं मतान्तराभिप्रायेण ।। यामहि ।। १२०३ कुशच् (कुश्) श्लेषणे।। ५ अलोभि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | १ कुश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। षि, ष्वहि, महि।। २ कुश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ६ ललभ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। | महि। ७ लोभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ३ कुश्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वहि, महि।। यावहै, यामहै।। ८ लोभिता (लोब्धा)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | ४ अकश-यत, येताम, यन्त, यथाः, येथाम्, ये, यावहि, स्महे ।। यामहि।। ९ लोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, [ ५ अकोशि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, यामहे ।। षि, ष्वहि, महि।। १० अलोभिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ६ चुकुश-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। यामहि ।। | ७ कोशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ११९९ क्षुभच् (क्षुभ्) संचलने।। क्षुभि ९४८ वदूपाणि। - वहि, महि।। १२०० णभ (नभ्)हिंसायाम्।। णभि ९४९ वद्रूपाणि। |८ कोशिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १२०१ तुभच् (तुभ्) हिंसायाम्।। तुभि ९५० वदूपाणि। | ९ कोशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १२०२ नशौच (नश्) अदर्शने।। | १० अकोशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ नश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, यामहि॥ २ नश्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। १२०४ भृशू (भृश्) अधःपतने।। ३ नश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। १ भृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अनश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ भृश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि।। महि। (यध्वम्, रौ, यावहै, यामहै।। ५ अनाशि, अनशि-षाताम्, षत, ष्ठाः, षाथाम्, | ३ भृश्-यताम्, येताम्, यन्ताम्, यस्व, यथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, महि।।। ४ अभृश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, अनाशि, अन- काताम्, ऋत, अनंष्ठाः, अन-काथाम्, यावहि, यामहि ।। (ध्वम्, षि, ष्वहि, ष्महि ।। ण्डवम्, अड्ढ्व म्, अनङ्ग,-क्षि, वहि, महि।। ५ अभर्शि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ६ ने-शे, शाते, शिरे, शिषे, शाथे, शिध्वे, शे, शिवहे, शिमहे॥ ६ बभृश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नशिषी (नक्षी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्।। ७ भर्शिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, य, वहि, महि।। वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy