SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 296 धातुरत्नाकर पञ्चम भाग ८ भर्शिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ कर्शिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ भर्शिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। | ८ कर्शिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अभर्शिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ कर्शिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। १२०५ भ्रंशूच् (भ्रंश्) अध:पतने।। भ्रंशूङ् ९५२ | १० अकर्शिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वदूपाणि॥ यावहि, यामहि।। १२०८ शुषंच (शुष्) शोषणे।। १२०६ वृशच् (वृश्) वरणे।। | १ शुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ वृश-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे. यामहे। | २ शुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ वृश्य-त, याताम, रन। थाः. याथाम, ध्वम्। य, वहि, महि।। | ३ शुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ वृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशुष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अवृश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि, यामहि।। ५ अशोषि, अशु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ५ अवर्शि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, क्षि, क्षावहि, क्षामहि।। ष्वहि, महि।। ६ शुशुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ ववृश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ शुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ वर्शिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, महि।। वहि, महि ।। ८ शोष्टा-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ वर्शिता-", रौ,र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ९ शोक्ष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ वर्शिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे ।। १० अशोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अवशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १२०९ दुषंच् (दुष्) वैकृत्ये॥ १०२७ कृशच् (कृश्) तनुत्वे॥ १ दुष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ कृश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ दुष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ कृश्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ३ दुष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ कृश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अदुष्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अकृश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अदोषि, अदु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, यामहि।। क्षावहि, क्षामहि।। ५ अकर्शि-पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ध्वम्, षि, | ६ दुदुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। प्वहि, ष्महि ।। | ७ दुक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ ककृश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy