SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) ८ दोष्टा- ", रौ, र: 1 से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ दोक्ष-यत येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदोक्ष - यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १२१० श्लिषंच् (श्लिष्) आलिङ्गने ।। १ श्लिष्यते येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ श्लिष्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ श्लिम् - यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ये, ४ अश्लिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ५ अश्लेषि, अश्लि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि || असत्त्वाश्लेषे तु ५ अश्लेषि, अश्लि- क्षाताम्, क्षत, ष्ठाः क्षाथाम्, ड्वम्, ग्ड्वम्, क्षि, वहि, क्ष्महि ।। ६ शिश्लिष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ श्लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ श्लेष्टा - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ श्लेक्ष-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अश्लेक्षू -यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। १२११ प्लूषूच् (प्लुष्) दाहे ।। प्लुषू ५३३ वद्रूपाणि ।। १२१२ ञितृषच् (तृष्) पिपासायाम् ।। १ तुप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तुश्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तुष्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै। ४ अतुष-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतर्षि -, क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। "" Jain Education International ६ ततृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तर्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ तर्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्षिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतर्षिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १२१३ तुषं (तुष्) तुष्टौ ।। १ २ ३ तुष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तुष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । तुष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ये, ४ अतुष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ५ अतोषि, अतु- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। तुतुष्-ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। तुक्षी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। तोष्टा- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। तोक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतोक्ष -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२१४ हृषचू (हृष्) तुष्टौ । हृषू ५३५ वद्रूपाणि ।। १२१५ रुषच् (रुष्) रोषे ।। रुष ५१४ वद्रूपाणि । । ६ ७ ८ ९ 297 १२१६ प्युष (प्युष्) विभागे ।। प्युष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । प्युष्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ प्युष्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। १ २ ४ अप्युष्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy