SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 298 धातुरत्नाकर पञ्चम भाग ५ अप्योपि-", पाताम्, षत, ष्ठाः, पाथाम्, ड्वम्/ध्वम्, । ५ अवेसि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, वहि, महि।। (इमहे ।। षि, ष्वहि, महि।। ६ पुप्युष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ विविस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ प्योषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ वेसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। महि।। ८ प्योषिता-'', रौ, रः। से, साथे, ध्वे हे, स्वहे, स्महे।। ८ वेसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्योषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ वेसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।। यामहे ।। १० अप्योषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अवेसिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। . १२ १७ प्युस (प्युस्) विभागे।। प्युसच् ११७२ वद्रूपाणि।। १२२० कुसच् (कुस्) श्लेषे।। १२ १८ पुसच् (पुस्) विभागे। | १ कुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ पुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। | २ कुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ पुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ३ पुस्-यताम्, यताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै | ३ कुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै यावहै, यामहै।। यावहै, यामहै।। ४ अपुस्-यत, येताम, यन्त, यथाः. येथाम. ये यावद्धि | ४ अकुस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि. यामहि।। यामहि ।। ५ अपोसि -'", पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ अकोसि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ पुपुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ६ चुकुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ७ पोसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। वहि, महि।। ८ पोसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ कोसिता-". रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पोसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ कोसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अपोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अकोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १२१९ विसच् (विस्) प्रेरणे।। १२२१ असूच (अस्) क्षेपणे।। असी ९.३२ वद्रूपाणि।। १ विस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १२२२ यसूच् (यस्) प्रयत्ने।। २ विस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । १ यस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ यस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ विस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ यस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अविस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अयस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy