SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 299 ५ अयासि, अयसि-पाताम्, षत, छाः, पाथाम्, | ६ तेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। इहवम्/ध्वम्, पि, प्वहि, ष्महि ।। ७ तसिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ येस्-ए, आत, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ यसिपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ तसिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि।। ९ तसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ यसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । यामहे ।। ९ यसिप्-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अतसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, गामहि।। १० अयसिष्-यत, येताम्, यन्त! यथाः, येथाम्, यध्वम्। ये, १२२५ दसूच् (दस्) उपक्षये।। यावहि, यामहि ।। १ दस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे, यामहे। १२२३ जसूच् (जस्) मोक्षणे।। २ दस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ जस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ दस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ जस्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ जस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अदस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अजस्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अदासि, अदसि-षाताम्, षत, ष्ठाः, षाथाम्, इदवम्/ध्वम्, यामहि।। । षि, ष्वहि, महि।। ५ अजासि, अजसि-षाताम, षत, ठाः, पाथाम. | ६ देस-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ड्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।। ७ दसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ जेस-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ जसिपी-ष्ट यास्ताम. रन। ठाः यास्थाम, ध्वम। य |८ दसिता-", रो, रः। से, साथ, ध्व। हे, स्वह. स्मह।। वहि, महि।। ९ दसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ जसिता-".रौ, र:। से, साथे, ध्वे। हे. स्वहे. स्महे|| यामह ।। ९ जसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, । १० अदसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि ।। १० अजसिप्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, १२२६ वसूच् (वस्) स्तम्भे।। यावहि, यामहि ।। १ वस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १२२४ तसू (तस्) उपक्षये।। २ वस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ तस्-यते, येते, यन्ते। यसे. येथे. यध्वे। ये. यावहे. यामहे। ३ वस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. तसेन यातास माया यशात नाहि पाहि यावहे, यामहे ।। ३ तम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अवस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यावहै, यामहै।। ४ अतस-यत. येताम, यन्त. यथाः येथाम, ये यावहि ५ अवासि, अवसि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ष्वहि, ष्महि ।।। यामहि ।। ५ अतासि, अतसि-षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, ६ ववस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पि, प्वहि, महि।। ७ वसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy