SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 300 धातुरत्नाकर पञ्चम भाग ८ वसिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। १० अमोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ वसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि ।। यामहे ।। __ ११२९ मसैच् (मस्) परिणामे।। १० अवसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १ मस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहि, थामहि।। २ मस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १२२७ वुसच् (वुस्) उत्सर्गे।। | ३ मस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ वुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।। २ वुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ४ अमस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ वुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अमासि, अमसि-षाताम्, षत, ष्ठाः, षाथाम्, ४ अवस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । डढवम/ध्वम. षि, ष्वहि, महि।। यामहि।। ६ मेस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अवासि -', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, | ७ मसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, षि, ष्वहि, महि।। महि।। वुवुस्-ए. आत, इर, इष, आथ, इध्व, ए, इवह, इमह।। । ८ मसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ वासिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ९ मसिष-यते. येते. यन्ते। यसे. येथे यध्वे। ये यावहे. वहि, महि।। यामहे ।। ८ वोसिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। | १० अमसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ वोसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे ।। १२३० शमू (शम्) उपशमे।। १० अवोसिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । यावहि, यामहि।। १ शम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । १२२८ मुसच् (मुस्) खण्डने। ३ शम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, १ मुस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहै, यामहै।। २ मुस्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ४ अशम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ मुस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहि. यामहि यावहै. यामहै।। | ५ अशमि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ४ अमस-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | षि ष्वहि. महि।। यामहि।। | ६ शेम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अमोसि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ७ शमिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, षि, प्वहि, ष्महि ।। महि।। ६ मुमुस्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। | ८ शमिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ मोसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, . शमिष-यते. येते. यन्ते। यसे, येथे, यध्वे। ये, यावह, वहि, महि।। यामहे ८ मोसिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अशमिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ९ मोसिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy