SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 301 १२३१ दमूच् (दम्) उपशमे।। ३ श्रभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ दम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। सोमनाया या यावहै, यामहै।। २ दम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४ अश्रम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ दम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ( यावहि, यामहि ।। ५ शश्रमि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ४ अदम्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । षि, ष्वहि, महि।। यावहि, यामहि ६ शश्वम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अदमि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ७ श्रमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ष्वहि, महि।। महि।। ६ देम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। ८ श्रमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ दमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ श्रमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि।। यामहे ८ दमिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अश्रमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ दमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अदमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १२३४ भ्रमूच् (भ्रम्) अनवस्थाने।। भ्रमू ९७० वद्रूपाणि।। यावहि, यामहि। १२३५ क्षमौच (क्षम्) सहने।। क्षमौषि ७८८ वदूपाणि। १२३२ तमूच्( तम्) काङ्क्षायाम्।। ___ १२३६ मदैच् (मद्) हर्षे। १ तम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ मद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे! २ तम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ मद्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ तम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अतम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अमद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि।। ५ अतमि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अमादि, अमदि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ष्वहि, महि।। षि, ष्वहि, महि।। ६ तेम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। | ६ मेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तमिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ मदिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। ८ तमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ मदिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तमिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ मदिष-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे यामहे १० अतमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमदिष्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। १२३३ श्रमूच् (श्रम्) खेदतपसोः॥ १२३७ कमूच् (ग्लानौ) हर्षे।। १ श्रम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ कम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ श्रम्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। २ कृम्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। . महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy