SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 302 धातुरत्नाकर पञ्चम भाग ३ कम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १२३९ दुहौच (दुह्) जिघांसायाम्।। यावहै, यामहै।। | १ दुह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अकुम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ दुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि।। ३ दुह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अकृमि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहै, यामहै।। पि, ष्वहि, महि।। | ४ अद्रुह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ चकम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। यामहि।। ७ कृमिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ अद्रोहि -, '', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्। महि।। ध्वम्। षि, ष्वहि, ष्महि।। (क्षि, क्षावहि, क्षामहि।। ८ कृमिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अद्रोहि, अदु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, ९ कृमिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ६ दुदु-हे, हाते, हिरे, हिषे, दुध्रुक्षे, दुदु- हाथे, हिदवे, हिध्वे, १० अकृमिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, हे, हिवहे, हिमहे ।। ७ द्रोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यावहि, यामहि। वहि, महि ।। (य, वहि, महि।। १२३८ मुहौच (मुह) वैचित्ये।। ध्रुक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, १ मह-यते, येत, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । । दोद्विता (दोग्धा. दोढा)-" रौ. रः। से. साथे. ध्वे। हे. २ मुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | स्वहे, स्महे ।। 3 मह-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ९ दोहिष (धोक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। यावहे, यामहे ।। ४ अमुह-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | १० अद्रोहिष् (अध्रोक्ष) -यत, येताम्, यन्त। यथाः, येथाम्, यामहि।। यध्वम्। ये, यावहि, यामहि ।। ५ अमोहि-'', पाताम्, षत। ष्ठाः, षाथाम्, इढ्वम्/दवम्। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभप्रायेण ।। ध्वम्। षि, वहि, ष्महि ।। अमोहि, अमु-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, १२४० ष्णुहौच (स्नुह्) उद्गिरणे।। क्षावहि, क्षामहि (हिमहे ।। १ स्त्रुह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ६ मुमु-हे, हाते, हिरे, हिले, क्षे, हाथे, हिध्वे, हिढ्वे, हे, | २ स्नुह्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। हिवह, ३ स्नुह्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ मोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यावहै, यामहै।। ( यावहि, यामहि ।। वहि, महि।। ४ अस्नुह-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, मुक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, यावहि, यामहि ८ मोहिता (मोग्धा, मोढा)-'", रौ, रः। से, साथे, ध्वे। हे, | '' | ५ अस्त्रोहि -, ", षाताम्, षत। ष्ठाः, षाथाम्, स्वहे, स्महे ।। ड्ढ्वम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। (क्षि, क्षावहि, ९ मोहिष् (मोक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | क्षामहि ।। यावहे, यामहे ।। अस्त्रोहि, अस्त्र-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, १० अमोहिष् (अमोक्ष) -यत, येताम्, यन्त। यथाः, येथाम् | | ६ सुष्णु-हे, हाते, हिरे, हिले, क्षे, हाथे, हिवे, हिध्वे, हे, यध्वम्। ये, यावहि, यामहि ।। हिवहे, हिमहे।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभप्रायेण ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy