SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ महि। भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 303 ७ नोहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १२४३ दूड्च् (दू) परितापे।। य, वहि, महि ।। (वहि, महि।। १ द्र-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। स्नुक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, | २ ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि।। ८ नोहिता (स्रोग्धा, स्त्रोढा)-'", रौ, रः। से, साथे, ध्वे। हे, ह, | ३ दू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।। यावहै, यामहै।। (ये, यावहि, यामहि ।। ९ स्नोहिष (स्नोक्ष)-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. | ४ अद्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहे, यामहे ।। यामहि ।। १० अस्नोहिष् (अस्त्रोक्ष) -यत, येताम्, यन्त। यथाः, येथाम्, ५ अदावि. अदावि (अदवि)-षाताम, षत। ष्ठाः, षाथाम, यध्वम्। ये, यावहि, यामहि।।। - ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायणे।। ६ दुदुव्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १२४१ ष्णिहौच (स्त्रि) प्रीतौ॥ ७ दाविषी (दविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, १ स्त्रिह-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | दवम्/ध्वम्। य, वहि, महि।। यामहे। ८ दाविता (दविता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, २ स्त्रिो -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | स्महे ।। ९ दाविष् (दविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ स्त्रिह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । यावहे, यामहे।। यावहै, यामहै।। (ये, यावहि, यामहि ।। १० अदाविष् (अदविष्)-यत, येताम्, यन्त। यथाः, येथाम्, ४ अस्निह्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यध्वम्। ये, यावहि, यामहि ।। यामहि।। १२४४ दीड्च् (दी) क्षये। ५ अस्नेहि -, '', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, वहि, ष्महि ।। (क्षि, क्षावहि, क्षामहि ।। १ दी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अस्नेहि, अस्त्रि-क्षाताम्, क्षन्त, क्षथाः, क्षाथाम, क्षध्वम. | २ दीये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ६ सिष्णि-हे, हाते, हिरे, हिथे, क्षे, हाथे, हिध्वे, हिदवे, हे, महि।। हिवहे, हिमहे ।। ३ दी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ७ स्नेहिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, | यावहै, यामहै।। वहि, महि।। (वहि, महि।। ४ अदी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्त्रिक्षी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, यावहि, यामहि।। ८ स्नेहिता (स्नेग्धा, स्नेढा)-'", रौ, रः। से, साथे, ध्वे। हे, | ५ अदायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। स्वहे, स्महे ।। ध्वम्। षि, ष्वहि, महि।। (द्ध्वम, सि, स्वहि, ध्वम्, ९ स्नेहिष् (स्नेक्ष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | अदायि, अदा-साताम्, सत, स्थाः साथाम्, ध्वम्। यावहे, यामहे ।। ६ दिदीय-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। १० अस्नेहिष् (अस्नेक्ष्) -यत, येताम्, यन्त। यथाः, येथाम्, | | ७ दायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। (य, वहि, महि।। परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायणे।। दासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, १२४२ घूडच् (सू) प्राणिप्रसवे।। घूझक् ११०७ ८ दायिता (दाता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, वदूपाणि।। स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy