SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 304 धातुरत्नाकर पञ्चम भाग ९ दायिष् (दास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | अमायि, अमे-साताम्, सत, स्थाः, साथाम्, द्ध्वम्, यावहे, यामहे ।। | ६ मिम्य्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। १० अदास्यिष् (अदास्)-यत, येताम्, यन्त। यथाः, येथाम्, | ७ मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, यध्वम्। ये, यावहि, यामहि ।। वहि, महि।। (वहि, महि।। अर्थान्तरापेक्षया कर्मणि ।। मेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, १२४५ धींड्च् (धी) अनादरे।। ८ मायिता (मेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, १ धी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। । स्महे ।। २ धीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | | ९ मायिष् (मेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। महि।। ३ धी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १० अमायिष् (अमेष्)-यत, येताम, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। अधीय-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १२४७ रीड्च् (री) स्रवणे।। यावहि, यामहि ।। १ री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अधायि-", पाताम, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | २ रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।।। | ३ री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, अधायि, अधे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ढ्वम्, | ___यावहै, यामहै।। (ये, यावहि, यामहि ।। ६ दिध्य्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ४ अरी-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ७ धायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, | यामहि।। वहि, महि।। (वहि, महि।। | ५ अरायि-", षाताम्, षत। ष्ठाः, षाथाम्, ढ्वम्/वम्/ धेषी- ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, महि)।। ८ धायिता (धेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, अरायि, अरे-षाताम, षत, ष्ठाः, षाथाम. डढवम. ढवम. स्महे ।। ६ रिठ-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए. इवहे, ९ धायिष् (धेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, इमहे ।। यावहे, यामहे ।। ७ रायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, १० अधायिष् (अधेष्)-यत, येताम्, यन्त। यथाः, येथाम्, वहि, महि।। (वहि, महि।। यध्वम्। ये, यावहि, यामहि।। रेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, १२४६ मींड्च् (मी) हिंसायाम्॥ ८ रायिता (रेता)-", रौ, रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। १ मी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | ९ रायिष् (रेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, २ मीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | यावहे, यामहे ।। महि।। ३ मी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अरायिष् (अरेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। (ये, यावहि, यामहि ।। यध्वम्। ये, यावहि, यामहि।। ४ अमी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, १२४८ लींड्च् (ली) श्लेषणे॥ यामहि।। १ ली-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ५ अमायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ | २ लीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, प्वहि, महि।। (ध्वम्, सि, स्वहि, स्महि ।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy