SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 305 ३ ली-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ७ वायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, यावहै. यामहै।। ये, यावहि, यामहि ।। वहि, महि।। (वहि, महि।। ४ अली-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, यावहि, यामहि ।। ८ वायिता (नेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ५ अलायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ स्महे ।। ध्वम्। षि, ष्वहि, ष्महि ।। ९ वायिष् (वेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, अलायि, अले-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, यावहे, यामहे ।। षि, ष्वहि, महि।। १० अव्रायिष् (अवेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अलायि, अला-साताम्, सत, स्थाः, साथाम्, ध्वम, यध्वम्। ये, यावहि, यामहि।। द्ध्वम्, सि, स्वहि, स्महि ।। १२५१ पीड्च् (पी) पाने।। ६ लिल्य्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। । १ पी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ लायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। २ पीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, य, वहि, महि।। (वहि, महि।। महि।। लेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम्, य, ३ पी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, लासी-ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, यावहै, यामहै।। (ये, यावहि, यामहि ।। ८ लायिता (लाता, लेता)-'", रौ, रः। से, साथे, ध्वे। हे, | ४ अपी-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, स्वहे, स्महे ।। यामहि।। ९ लायिष् (लास्, लेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | ५ अपायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ये, यावहे, यामहे ।। ___ध्वम्। षि, ष्वहि, ष्महि ।। (षि, ष्वहि, महि)।। १० अलायिष् (अलास्, अलेष्)-यत, येताम्, यन्त। यथाः, | अपायि, अपे-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ढ्वम्, येथाम्, यध्वम्। ये, यावहि, यामहि।। | ६ पिप्य्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, १२४९ डीड्च् (डी) गतौ।। डीङ् ५८८ वद्रूपाणि।। इमहे ।। ७ पायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, १२५० वींड्च् (वी) वरणे।। वहि, महि ।। (य, वहि, महि।। १ व्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। | पेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, २ व्रीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ८ पायिता (पेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, महि ।। स्महे ।। ३ व्री-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ९ पायिष् (पेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहै, यामहै।। (ये, यावहि, यामहि ।। यावहे, यामहे ।। ४ अव्री-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, १० अपायिष् (अपेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यामहि ।। यध्वम्। ये, यावहि, यामहि।। ५ अव्रायि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ __ १२५२ ईंड्च् (ई) गतौ॥ ध्वम्। षि, प्वहि, महि।। (षि, ष्वहि, महि)।। | १ ई-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। अव्रायि, अवे-षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, | २ ईये-त, याताम, रन। थाः, याथाम, ध्वम्। य, वहि, महि।। ६ विव्रिय्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, | ३ ई-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। । यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy