SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 306 धातुरत्नाकर पञ्चम भाग ४ ऐ-यत, यंताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, | १२५४ युजिंच् (युज्) समाधौ।। यामहि १ युज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ५ आयि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्।। २ युज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, महि।। (षि, वहि, महि)। महि।। (यध्वम्, यै, यावहै, यामहै।। आयि, ऐ-षाताम्, षत, ष्ठाः, षाथाम्, इढ्वम्, दवम्, ३ युज्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, ६ अया-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ४ अयुज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७ आयिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यावहि, यामहि ।। (गड्ढ्व म्, क्षि, क्ष्वहि, महि।। य, वहि, महि।। (वहि, महि।। ५ अयोजि, अयु-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, एपी-ष्ट, यास्ताम्, रन्, ठाः, यास्थाम्, ढ्वम्, य, ६ युयुज-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ आयिता (एता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | ७ युक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, स्महे ।। महि।। ९ आयिष् (एए)-यते, येते, यन्ते। यस, येथे, यध्वे। ये, ८ योक्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहे, यामहे ।। ९ योक्षु-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० आयिष् (ऐ)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। यामहे ।। य, यावहि, यामहि।। १० अयोक्ष -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १२५३ प्रींड्च् (प्री) प्रीतौ।। यावहि, यामहि।। १ प्री-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। __ १२५५ सृजिच् (सृज्) विसर्गे।। २ प्रीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ सृज्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि।। २ सृज्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ प्री-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहे. यामहै।। (ये, यावहि, यामहि ।। ३ सृज्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अप्री-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ___यावहै, यामहै।। यामहि ।। ४ असृज्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अप्रायि-'', पाताम, षत। ष्ठाः, पाथाम्, ड्व म्/वम्/ यावहि, यामहि।। ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, ष्महि)।। ५ असर्जि, अस-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ड्ढ्व म्, अप्रायि, अप्रे-षाताम्, षत, ष्ठाः, षाथाम्, ढ्वम्, ढ्वम्, ग्ड्ढ्व म्, क्षि, क्ष्वहि, महि।। ६ पिप्रिय्-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, इवहे, | ६ ससृज्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। इमहे ।। ७ सूक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ प्रायिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, महि।। वहि, महि।। (वहि, महि ।। ८ स्रष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। प्रेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य ९ स्रक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ प्रायिता (प्रेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यामहे ।। स्महे ।। १० अस्रक्ष् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ प्रायिष् (प्रेप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहि, यामहि।। यावहे, यामहे ।। १२५६ वृतूचि (वृत्) वरणे।। १० अप्रायिष् (अप्रेष्)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। १ वृत्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy