SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तघातु ) २ वृत्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वृत्-यताम्, यताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहे ।। ४ अवृत्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अवर्ति - ", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ववृत्-ए आते इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वर्तिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वर्तिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ वर्तिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अवर्तिष्यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि ।। १२५७ पदिंच् (पद्) गतौ ।। १ पद्यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पद्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पद्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावह, यामहै ।। ४ अपद्यत येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अपादि, अप- त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, दध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ पेटू-ए, आंत, इरे, इपे, आथे, इध्वे, ए इवहे, इमहे ।। ७ पत्सी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ पत्ता - ", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ।। ९ पत्स्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अपत्स्यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि । १२५८ विदिंच् (विद्) सत्तायाम् ।। १ विद्यते येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ विद्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। Jain Education International 307 ४ अविद्यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेदि, अवि-त्साताम्, त्सत, त्था:, त्साथाम्, द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ विविद्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वित्सी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेत्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। वेत्स्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे ।। ९ १० अवेत्स्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ खिद्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ खिद्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ खिद्यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। अर्थान्तरापेक्षया कर्मणि ।। १२५९ खिदिंच् (खिद्) दैन्ये ।। ४ अखिद्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अखेदि, अखि- त्साताम्, त्सत, त्थाः, त्साथाम्, द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ चिखिद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खित्सी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। खेत्ता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। खेत्स्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अखेत्स - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ॥ १२६० युधिंच् (युध्) संप्रहारे || ८ ९ १ २ ३ युध् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । युध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । युध् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै, For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy