SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 308 धातुरत्नाकर पञ्चम भाग ४ अयुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अबुध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अयोधि, अयु-त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, / ५ अबोधि, अभु-त्साताम्, त्सत, अबुद्धाः, अभु-त्साथाम्, द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ युयुध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ बुबुध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ युत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ भुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। महि ।। ८ योद्धा-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ बोद्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ योत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अयोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १२६ १ अनोरुधिंच (अनु-स्थ्) कामे।। १२६३ मनिच् (मन्) ज्ञाने।। १ अनुरुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ मन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामह। २ मन्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, २ अनुरुध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ मन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ अनुरुध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमन्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अन्वस्थ्,-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहि।। यामहि ।। ५ अमानि, अम-साताम. सत. स्थाः. साथाम, ५ अन्वरोधि, अन्वरु-त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, ____ अम-न्ध्वम्, न्ध्व म्, अमं–सि, स्वहि, स्महि।। दद्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ मेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ अनुरुस्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मंसी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ७ अनुरुत्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि ।। ८ मन्ता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ अनुरोद्धा-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।।। ९ मंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ अनुरोत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अमंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अन्वरोत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। १२६४ अनिच् (अन्) प्राणने।। अन १०८९ वदूपाणि॥ १२६२ बुधिं (बुध्) ज्ञाने।। १२६५ जनैचि (जन्) प्रादुर्भावे।। १ बुध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ जन् (जा)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ बध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वाह, महि।। यात्रा ३ बुध-यताम्, यताम्, यन्ताम्, यस्वा यथाम्, यध्वम्। य, २ जन्ये (जाये)-त. याताम. रन। थाः. याथाम. ध्वम। य. यावहै. यामहै।। वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy