SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) 309 ३ जन् (जा)-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। १२६८ पूरैचि (पूर्) आप्यायने। यै, यावहै, यामहै।। १ पूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अजन् (अजा)-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। २ पूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ये, यावहि, यामहि।। ३ पूर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अजानि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यावहै, यामहै।। वहि, प्महि।। ४ अपूर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ जज़-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। । | यावहि, यामहि।।। ७ जनिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य, वहि, ५ अपूरि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ महि।। ध्वम्। षि, ष्वहि, महि।। ८ जनिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ पुपूर-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए इवहे. ९ जनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, इमहे।। यामहे ।। ७ पूरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १० अजनिष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, महि।। यामहि।। ८ पूरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। अर्थान्तरापेक्षया कर्मणि।। ९ पूरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १२६६ दीपैचि (दीप) दीप्तौ।। यामहे ।। १ दीप्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अपूरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। २ दीप्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ___अर्थान्तरापेक्षया कर्मणि।। महि।। १२६९ घूरैङ् (घूर्) जरायाम्।। ३ दीप्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ घूर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ घुर्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ४ अदीप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ घूर-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अदीपि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/ढ्वम्/ | ४ अघूर-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि। ६ दिदीप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अघूरि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ७ दीपिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ध्वम्। षि, ष्वहि, महि।। महि।। | ६ जुघूर्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे ए, इवहे, ८ दीपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे ।। ९ दीपिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ घूरिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, यामहे ।। महि।। १० अदीपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ घूरिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ घूरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, अर्थान्तरापेक्षया कर्मणि॥ यामहे ।। १२६७ तपिच् (तप्) ऐश्वर्ये वा।। तपं ३३३ वद्रूपाणि॥ | १० अघूरिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy