SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 310 अर्थान्तरापेक्षया कर्मणि ।। १२७० जूरैचि (जूर्) जरायाम्।। १ जूर्-यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ जूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अजूरि-'", पाताम्, षत। ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जुजूर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ जूरिपी- प्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ जूरिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ जूरिष्यते, येते, यन्ते। यसे, येथे, यध्वे । यामहे ।। १० अजूरिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। १२७१ धूरैङ् (धूर्) गतौ।। यावहे, २ १ धूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । धूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ धूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहे ।। ४ अधूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अधूरि-'", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / ढ्वम्/ ध्वम् । पि, ष्वहि ष्महि ।। ६ दुधूर्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ धूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ धूरिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ धूरिष्यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे ।। १० अधूरिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। Jain Education International १२७२ गूरैचि (गूर्) गतौ।। गूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । सूर्ये - त याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गूर्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। १ २ ५ अगूरि-'", षाताम् षत । ष्ठाः षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जुगूर्-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे || धातुरत्नाकर पञ्चम भाग ७ गूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गूरिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गूरिष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥ १० अगूरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२७३ शूरैचि (शूर्) स्तम्भे ।। शूर्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । शूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । शूर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। १ २ ३ ४ अशूर्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अशूरि- ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शुशूर्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ शूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। शूरिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। शूरिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अशूरि-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy