SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) १२७४ तूरैचि (तूर्) त्वरायाम् ।। १ तूर्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तूर्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतूर्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतूरि-'", पाताम्, षत। ष्ठाः, षाथाम् इदवम्/वम् / ध्वम् । पि, ष्वहि ष्महि ।। ६ तुतूर-ए, आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ तूरिपी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ तूरिता - " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तूरिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतूरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। १२७५ चूरैचि (चूर्) दाहे || १ चूर्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चूर्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ चूर्-यताम्, यताम्, यन्ताम् यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अचूर्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अचूरि-", पाताम्, षत । ष्ठाः षाथाम् ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चुचू-ए आते, इरे, इषे, आथे, इध्वे, इदवे ए, इवहे, इमहे ।। ७ चूरिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ चूरिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चूरिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचूरिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International १२७६ क्लिशिच् (किश्) उपतापे || १ क्लिश्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ क्लिश्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्लिश्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अकिश-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अकेशि - '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ ७ 311 चिकिश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्रेशिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि || य, ८ क्रेशिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ केशिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्लेशिष्-यत, येताम्, यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १२७७ लिशिंच् (लिश्) अल्पत्वे || ८ ९ १ लिश्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ लिश्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ लिश्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अलिश्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अलेशि, अलि-क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। ६ लिलिश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ लिक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। लेष्टा- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। लेक्ष्-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥ १० अलेक्ष -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy