SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 312 धातुरत्नाकर पञ्चम भाग महि। १२७८ काशिच् (काश्) दीप्तौ।। काशृङ् ८३० वदूपाणि | १० अशक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १२७९ वाशिच् (वाश्) शब्दे॥ १२८१ शुचुगैच् (शुच्) पूतिभावे।। शुच ९९ वदूपाणि। १ वाश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १२८२ रञ्जींच् (रअ) रागे।। रञ्जी ८९६ वदूपाणि।। यामहे। १२८३ शपींच् (शप्) आक्रोशे।। शपी ९१६ वद्रूपाणि २ वाश्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १२८४ मृषीच् (मृष्) तितिक्षायाम्।। मृषू ५२८ वदूपाणि।। ३ वाश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __ १२८५ णहींच् (नह्) बन्धने।। यावहै, यामहै।। १ नह्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अवाश्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | २ नो-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहि, यामहि।। ३ नह-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अवाशि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | यावहै, यामहै।। षि, ष्वहि, महि।। | ४ अनह्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ ववाश्-ए, आते. इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | यावहि, यामहि।। ७ वाशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ५ अनाहि, अन- त्साताम्, त्सत, द्धाः, त्साथाम्, ध्वम्, वहि, महि।। द्ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ८ वाशिता-''. रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। नेह-ए. आते. इरे. इषे. आथे. इध्वे, ए. इवहे. इमहे ।। ९ वाशिष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ नत्सी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, यामहे।। वहि, महि।। १० अवाशिष्-यत, येताम्, यन्त। यथाः, गेथाम्, यध्वम्। ये, नद्धा-" रौ. रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। यावहि, यामहि।। ९ नत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १२८० शकींच् (शक्) मर्षणे।। यामहे ।। १ शक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अनत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ शक्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि।। ॥ इति दिवादिगणः समाप्तः।। ३ शक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ॥ अथ स्वादिः।। यावहै, यामहै।। १२८६ पुंग्ट् (सु) अभिषवे।। षुक् १०७८ वद्रूपाणि।। ४ अशक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि ।। १२८७ पिंगट (सि) बन्धने।। ५ अशाकि, अश-क्षाताम्, क्षत, क्थाः, क्षाथाम्, ग्ध्वम्, | १ सी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। गड्ढ्व म्, क्षि, वहि, क्ष्महि ।। २ सीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ६ शेक्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इवहे।। महि।। ७ शक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, | ३ सी-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, महि।। यावहै, यामहै। ८ शक्ता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४ असी-यत. येताम, यन्त। यथाः. येथाम, यध्वम। ये. ९ शक्ष-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यावहि, यामहि ।। यामहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy