SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (स्वादिगण, व्यञ्जनान्तधातु ) 313 ५ असायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ९ शायिष् (शेष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहे, यामहे ।। असायि, असे- षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, | १० अशायिष् (अशेष)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्वम्, षि, ष्वहि, ष्महि ।।। यध्वम्। ये, यावहि, यामहि।। ६ सिष्य्-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, | १२८९ डुमिंगट (मि) प्रक्षेपणे॥ इमहे ।। १ मी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ सायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। | | २ मीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, य, वहि, महि।। महि।। सेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, | | ३ मी-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै। ८ सायिता (सेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | | ४ अमी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ॥ ९ सायिष् (सेप्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अमायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। यावहे, यामहे ।। ध्वम्। षि, ष्वहि, महि।। १० असायिष् (असेष्)-यत, येताम्, यन्त। यथाः, येथाम्, अमायि, अमा साताम्, सत, स्थाः, साथाम्, द्ध्वम्, सि, यध्वम्। ये, यावहि, यामहि।। स्वहि, स्महि॥ १२८८ शिंगट (शि) निशाने॥ ६ मिम्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, १ शी-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। इमहे ।। २ शीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। ३ शी-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । मासी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, यावहै, यामहै।। महि।। ४ अशी-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ मायिता (माता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि ।। स्महे ।। ५ अशायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्।। ९ मायिष् (मास्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अशायि, अशे- षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्, । १० अमायिष् (अमास्)-यत, येताम्, यन्त। यथाः, येथाम्, दवम्, षि, प्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि।। ६ शिश्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ___ १२९० चिंग्ट् (चि) चयने।। इमहे ।। | १ ची-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ शायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। २ चीये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, य, वहि, महि।। महि।। शेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, य, वहि, | | ३ ची-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। ८ शायिता (शेता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ अची-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy