SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 314 धातुरत्नाकर पञ्चम भाग ५ अचायि-'', षाताम्, पत। ष्ठाः, पाथाम्, ड्ढ्वम्/वम्/ | १० अधाविष्, अधविष् (अधोष्)-यत, येताम्, यन्त। यथाः, ध्वम्। पि, ष्वहि, प्महि ।। येथाम्, यध्वम्। ये, यावहि, यामहि ।।। अचायि, अचे- षाताम्, षत, ष्ठाः, षाथाम, ड्वम्, १२९२ स्तुंग्ट् (स्तृ) आच्छादने।। दवम्, षि, प्वहि, महि।। | १ स्तर्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ चिक्य् (चिच्य) -ए, आते, इरे, इषे, आथे, इध्वे, इवे, यामहे ।। ए. इवह, इमहे ।। | २ स्तर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७ चायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, महि।। वहि, महि।। | ३ स्तर्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, चेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, यावहै, यामहै।। महि ।। ४ अस्तर्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ चायिता (चेता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, यावहि, यामहि।। स्महे ।। | ५ अस्तारि, (अस्तारि, अस्तरि)-'', षाताम्, पत। ष्ठाः, ९ चायिष् (चेप)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यावह, यामहे ।। अस्तरि, अस्तृ-षाताम्, षत, थाः, षाथाम्, ड्ढ्वम्, १० अचायिष् (अचेष्)-यत, येताम्, यन्त। यथाः, येथाम्, दवम्, षि, ष्वहि, महि। यध्वम्। ये, यावहि, यामहि।। ६. तस्तर्-ए, आते, इरे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। १२९१ धूग्ट् (धू) कम्पने॥ ७ स्तारिषी (स्तरिषी)-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, १ धू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दवम्/ध्वम्, य, वहि, महि।। २ धूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। स्तृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, ३ धू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै। | ८ स्तारिता (स्तर्ता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, ४ अधू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । स्महे ।। यावहि, यामहि ।। ९ स्तारिष् (स्तरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अधावि, अधावि (अधवि)- षाताम्, षत। ष्ठाः, षाथाम्, यावहे, यामहे ।। ड्ढ्व म/दवम्/ ध्वम्। षि, ष्वहि, महि।। १० अस्तारिष् (अस्तरिष्)-यत, येताम्, यन्त। यथाः, येथाम्, अधावि, अधो-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, दवम्, यध्वम्। ये, यावहि, यामहि ।। पि, प्वहि, ष्महि।। १२९३ कंगूट् (कृ) हिंसायाम्। डुकंग ८८८ वदूपाणि।। ६ दुधुव्-ए, आते, इरे, इथे, आथे, इवे, ए, इवहे, इमहे ।। १२९४ वृग्ट् (वृ) वरणे॥ ७ धाविषी (धविषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, | १ वि-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। दवम्/ध्वम्। य, वहि, महि।। २ विये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, धोपी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि।। महि।। ३ वि-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८ धाविता, धविता (धोता)-", रौ, रः। से, साथे, ध्वे। हे, | यावहै, यामहै।। स्वहे, स्महे ।। | ४ अवि-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ धायिष्, धविष् (धोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। | यावहि, यामहि ।। ये, यावहे, यामहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy