SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (स्वादिगण, व्यञ्जनान्तधातु) 315 इमहे ।। ५ अवारि, (अवारि, अवरी, अवरि)- षाताम्, षत। ठाः, - ९ हायिष् (हेष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, पाथाम, इवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। यावहे, यामहे ।। अवारि, अवृ- षाताम्, षत, थाः, षाथाम्, ड्वम्, । १० अहायिष् (अहेष्)-यत, येताम्, यन्त। यथाः, येथाम्, ढ्द्वम्, पि, प्वहि, ष्महि ।। यध्वम्। ये, यावहि, यामहि ।। ६ वव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, १२९६ श्रृंट (श्रु) श्रवणे।। इमहे ।। १ श्रू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ७ वारिपी (वरिषी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, २ श्रूये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।। ढ्वम्/ध्वम्। य, वहि, महि।। ३ श्रू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, वृषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, यावहै, यामहै।। महि।। | ४ अश्रू-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ वारिता (वरीता, वरिता)-", रौ, रः। से, साथे, ध्वे। हे, | यावहि, यामहि ।। स्वहे, स्महे ।। | ५ अश्रावि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ९ वारिषु (वरीष, वरिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे।। ध्वम्। षि, ष्वहि, ष्महि ।। ये, यावहे, यामहे ।। अश्रावि, अश्रो- षाताम्, षत, ष्ठाः, षाथाम्, ड्ढवम्, १० अवारिष् (अवरीष्, अवरिष्)-यत, येताम्, यन्त। यथाः, वम्, षि, ष्वहि, महि।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ६ शुश्रुव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, १२९५ हिंट (हि) गतिवृद्ध्योः ।। १ ही-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। । ७ श्राविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, २ हीये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | वहि, महि।। महि।। श्रोषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, य, वहि, ३ ही-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि।। यावहै, यामहै ।। ८ श्राविता (श्रोता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, ४ अही-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, स्महे ।। यावहि, यामहि ।। ९ श्राविष् (श्रोष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ५ अहायि-", पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ यावहे, यामहे ।। ध्वम्। षि, ष्वहि, ष्महि।। १० अश्राविष् (अश्रोष्)-यत, येताम्, यन्त। यथाः, येथाम्, अहायि, अहे- षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्, ढ्वम्, यध्वम्। ये, यावहि, यामहि।। षि, ष्वहि, महि।। १२९७ टुर्बुद् (दु) उपतापे।। दुं १२ वQपाणि॥ ६ जिघ्य्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, १२९८ पृट् (पृ) प्रीतौ।। पृक् ११३४ वदूपाणि।। इमहे ।। १२९९ स्मृट् (स्मृ) पालने च।। स्मं १८ वद्रूपाणि।। ७ हायिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | १३०० शक्लृट् (शक्) शक्तौ।। शकींच् १२८० वद्रपाणि। वहि, महि।। १३०१ तिक (तिक्) हिंसायम्।। तिकि ६३२ वद्रूपाणि।। हेषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, य, वहि, १३०२ तिग (तिम्) हिंसायम्।। महि।। | १ तिग-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ हायिता (हेता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | स्महे ।। २ तिग्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy