SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 316 धातुरत्नाकर पञ्चम भाग ३ तिग्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ साध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि।। ४ अतिग्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ साध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि।। यावहै, यामहै।। ५ अतेगि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, | ४ असाध्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, वहि, महि ।। यावहि, यामहि।। ६ तितिग्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ५ असााधि-त्साताम्, त्सत, द्धाः, त्साथाम्, द्ध्वम्, द्ध्वम्, ७ तेगिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | सि, त्स्वहि, त्स्महि ।। महि।। ६ ससाध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ तेगिता-", री, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ सात्सी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, ९ तेगिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे। ८ साद्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अतेगिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ सात्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। १३०३ षघट् (सघ्) हिंसायाम्॥ १० असात्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ सघ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १३०६ ऋथूट (ऋथ्) वृद्धौ।। ऋधूच् ११८६ वद्रूपाणि।। २ सध्ये-त, याताम्, रन्। था:, याथाम, ध्वम्। य, वहि, महि ।। १३०७ आप्लृट् (आप) व्याप्तौ।। ३ सघ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १ आप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यावहै, यामहै।। २ आप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ असघ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि। यावहि, यामहि।। ३ आप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ असाघि (असघि)-'', षाताम्, षत, ष्ठाः, षाथाम्, यावहै, यामहै।। इवम्/ध्वम्, षि, ष्वहि, ष्महि ।। ४ आप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ६ सेघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। यावहि, यामहि ।। ७ सघिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ५ आ-पि-प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्द्ध्व म्, महि।। सघिता-".रौ, रः। से, साथे. ध्वे। हे. स्वहे. स्महे।।। प्सि, स्वहि, एस्महि॥ ९ सघिप-यते. येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | ६ आप्-ए, आते, इर, इष, आथ, इध्व, ए. इवह, इमह।। यामहे ।। ७ आप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, १० असधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, महि।। यावहि, यामहि।। ८ आप्ता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १३०४ राधं (राध्) संसिद्धौ।। राधंच् ११५६ वद्रूपाणि॥ | ९ आप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। १३०५ साधंट (साध्) संसिद्धौ।। १० आप्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ साध-यते, येते. यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे। । यावहि, यामहि।। / Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy