SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (स्वादिगण, व्यञ्जनान्तधातु ) 317 १३०८ तृपट (तृप) प्रीणने।। २ कृण्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ तप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ तृप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि। । ३ कृण्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तप-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै. | यावह, यामह।। ____यावहै, यामहै।। | ४ अकृण्व्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४ अतृप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि।। ५ अकृण्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ५ अतर्पि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ध्वम्। षि, ष्वहि, महि।। ष्वहि, महि।। ६ चकृण्व-ए, आते, इरे, इषे, आथे, इढ्वे इध्वे,, ए, इवहे, ६ ततृप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।। इमहे ।। ७ तर्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ कृण्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। महि।। य, वहि, महि।। ८ तर्पिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कृविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ तर्पिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ कृविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतर्पिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अकृषिवष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। १३०९ दम्भूट (दम्भ) दम्भे।। १३११ धिवुट् (धिन्व्) गतौ।। १ दभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ धिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ दभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यामहे। ३ दभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ धिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अदभ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ धिन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अदम्भि-'", षाताम्, षत, ष्ठाः, षाथाम्, इवम्/ध्वम्, षि, | ४ अधिन्व-यत. येताम, यन्त। यथाः येथाम. यध्वम। ये. वहि, ष्महि ।। यावहि, यामहि। ६ देभ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अधिन्वि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्/ ७ दभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ध्वम्। षि, ष्वहि, महि।। वहि, महि।। | ६ दिधिन्व्-ए, आते, इरे, इषे, आथे, इढ्वे इध्वे,, ए, इवहे, ८ दम्भिता-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। । इमहे।। ९ दम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १९ | ७ धिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यामहे | य, वहि, महि।। १० अदम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | | ८ धिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। | ९ धिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १३१० कृवुट् (कृन्व्) हिंसाकरणयोः॥ यामहे ।। १ कृण्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अधिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे। यावहि, यामहि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy