SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 318 धातुरत्नाकर पञ्चम भाग १३१२ अिधृषाट् (धृष्) प्रागल्भ्ये।। १३१४ अशौटि (अश्) व्याप्तौ।। १ धृप्-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ अश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ धृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ अश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ धृष्-पताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै।। ३ अश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अधृष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै. यामहै।। यावहि, यामहि।। ४ आश-यत, येताम्, ' यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अधर्षि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यावहि, यामहि।। ष्वहि, महि।। ५ आशि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, ६ दधृष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ धर्षिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, आशि, क्षाताम् क्षत, ष्ठाः क्षाथाम्, ड्वम्, गढ्वम्, षि, महि।। __ष्वहि, महि। ८ धर्षिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ६ चकश-शे, शाते, शिरे, शिषे, क्षे, शाथे, शिध्वे, शे, शिवहे, ९ धर्षिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | शिमहे ।। १० अधर्षिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ अशिषी , अक्षी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। यावहि, यामहि। य, वहि, महि।। १३ १३ ष्टिघिट (स्तिघ्) आस्कन्दने॥ ८ अशिता, अष्टा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ स्तिथ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ अशिष्, अक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यामहे। यावहे, यामहे ।। २ स्तिध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, १० आशिष्, आक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। महि ।। ये, यावहि, यामहि।। ३ स्तिघ्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण।। यावहै, यामहै।। ।। इति स्वादिगणः सम्पूर्णः।। ४ अस्तिघ्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ॥अथ तुदादिः॥ ५ अस्तेिघि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ___ १३१५ तुदीत् (तुद्) व्यथने।। ६ तिष्टिघ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | १ तुद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७ स्ताघषा-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | २ तुद्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि ।। वहि, महि।। ३ तुद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ८ स्तेघिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।। यावहै, यामहै।। ९ स्तेघिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ४ अतुद्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि ।। १० अस्तेघिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, ५ अतोदि, अतु-त्साताम्, त्सत, त्थाः, त्साथाम, द्ध्वम्, यावहि, यामहि। द्ध्वम्, त्सि, त्स्वहि, त्स्महि।। | ६ तुतुद्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy