SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (तुदादिगण, व्यञ्जनान्तधातु ) ७ तुत्सी-ष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तोत्ता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तोत्स्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतोत्स् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३१६ भ्रस्जीत (भ्रस्ज्) पाके ॥ १ भृज् (भृज्ज्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामह । २ भृज्ये (भृज्ज्ये) - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ भृज् (भृज्ज्)-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । ये, यावहै, यामहै ।। ४ अभृज्ज् (अभृज्) - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभर्जि, अभर्-क्षाताम् क्षत, ष्ठाः क्षाथाम्, ड्वम्, ग्ड्वम्, क्षि, वहि, क्ष्महि ।। अभ्र-ज्जि, क्षाताम् क्षत, ष्ठाः क्षाथाम्, ड्वम्, गड्ढ्वम्, क्षि, वहि, क्ष्महि ।। ६ बभर्ज (बभ्रज्ज्) - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ भक्ष (भ्रक्षी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भष्ट (भ्रष्टा) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ भर्क्ष (भ्रक्ष) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अभक्ष (अभ्रक्ष) - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १३१७ क्षिपत् (क्षिप्) प्रेरणे । । क्षिपंच् १९८५ वद्रूपाणि १३१८ दिशींत् (दिश्) अतिसर्जने।। १ दिश्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दिश्ये त याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ दिश्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ४ अदिश्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अदेशि, अदि- क्षाताम् क्षन्त, क्षथाः, क्षाथाम्, क्षध्वम्, क्षि, क्षावहि, क्षामहि ।। ६ दिदिश्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दिक्षि- ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ देष्टा - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ देक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदेक्ष-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। १३१९ कृषींत् (कृष्) विलेखने। कृषं ५०६ वद्रूपाणि । १ २ ३ 319 १३२० मुच्कृंती (मुच्) मोक्षणे ॥ मुच्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मुच्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । मुच्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अमुच्यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ६ ७ ५ अमोचि, अमु-क्षाताम् क्षत, क्थाः क्षाथाम्, ग्ध्वम्, गड्दवम्, क्षि, क्ष्वहि, क्ष्महि ।। मुमुच् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। मुक्षी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मोक्ता-", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे, वहि, महि ।। ९ मोक्ष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, ब्यावहे, यामहे १० अमोक्ष-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १३२१ षिचींत् (सिच्) क्षरणे । १ सिच्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सिच्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सिच्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy