SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (दिवादिगण, व्यञ्जनान्तधातु ) १९९० दृपौच् (दृप्) हर्षमोहनयोः ॥ १ द्वप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दृष्ये त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ द्वप्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहे ।। ४ अप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदर्पि - " ', षाताम् षत। ष्ठाः षाथाम् इदम् / द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अदर्पि, अटू-प्साताम्, प्सत, प्थाः, प्साथाम्, ब्ध्वम्, ब्ध्वम्, प्सि प्स्वहि, स्वहि, प्स्महि ।। ६ दन - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ दर्पिषी (दृप्सी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ दर्पिता (द्रप्ता, दर्भा) - ", रौ, रः । से, साथे, ध्वं । हे, स्वहे, स्महे ।। ९ दर्पिषु (दर्स्, द्रप्स्) -यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अदर्पिष् (अद्रप्स्, अदर्स्) -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । परोक्षासेप्रत्यये रूपद्वयं मतान्तराभिप्रायेण ।। ११९९ कुपच् (कुप्) क्रोधे ।। ' १ कुप्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ कुप्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै। ये, ४ अकुप्-यत, येताम् यन्त । यथा येथाम् यध्वम् । यावहि, यामहि ५ अकोपि-" , पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कोपिषी-ष्ट, यास्ताम् रन् । ष्ठा: यास्थाम्, ध्वम् । य. वहि, महि ।। ८ कोपिता- ", रौ, रः । से, साथै, ध्वे । हे, स्वहे, स्महे ।। ९ कोपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। (यध्वम्, ये, यावहि, यामहि ।। Jain Education International १० अकोपिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ गुप्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । गुप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गुप्-यताम्, येताम्, यत्तम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगोपि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जुगुप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गोपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ ९ अर्थान्तरापेक्षया कर्मणि ।। ११९२ गुपच् (गुप्) व्याकुलत्वे || गोपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गोपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १९९३ ग्रुप (युप्) विमोहने ।। 293 १ २ ३ युप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । युष्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । युप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै । ४ अयुप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अयोपि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ युयुप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ योपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। य, वहि, महि ॥ योपिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। योपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अयोपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy