SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 386 १० अस्त्रेटिष्, अस्त्रेटयिष् यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६०८ घट्टण् (घट्ट्) चलने ।। १ घट्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ घट्ट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ घट्ट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अघट्ट्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । 81:, षाथाम्, ५ अघट्टि, अघट्टयि षाताम्, इद्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अघट्टि, षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ घट्टयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। घट्टयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, त्रिमहे ।। घट्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ घट्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। घट्टिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ घट्टिता (घट्टयिता) - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ घट्टयिष्, (घट्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अघट्टिष्, अघट्टयिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६०९ खट्टण्( खट्ट्) संवरणे ।। १ खट्ट्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे । २ खट्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । धातुरत्नाकर पञ्चम भाग ४ अखट्ट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अखट्टि, अखट्टयि- षाताम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अखट्टि, षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, हि ष्महि ।। Jain Education International षत । gl:, षाथाम्, ६ खट्टयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। खट्टयाम्बभूवे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। खट्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ खट्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। खट्टषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ॥ ८ खट्टिता (खट्टयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ खट्टयिष्, (खट्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखट्टिष्, अखट्टयिष् -यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १६१० घट्टण् (सट्टू) हिंसायाम् । १ सट्ट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ सट्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ सट्टू -यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ असट्ट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ असट्टि, असट्टयि षाताम्, पत। ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। असट्टि -", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि वहि ष्महि ।। ३ खट्ट् -यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, ६ सट्टयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, यावहै, यामहै ।। कृमहे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy