SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 385 अस्मेटि-'', पाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ लुण्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ स्पेटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, | लुण्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृवहे, कृमहे ।। वहि, महि।। स्मेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ लुण्टिता (लुण्टयिता)-'', रौ, रः। से, साथे, ध्वे। हे, विवहे, विमहे ।। स्वहे, स्महे ।। स्मेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ९ लुण्टयिष्, (लुण्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। सिवहे, सिमहे ।। ये, यावहे, यामहे ।। ७ स्मेटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अलुण्टिष्, अलुण्टयिष् -यत, येताम्, यन्त। यथाः, य, वहि, महि।। __ येथाम्, यध्वम्। ये, यावहि, यामहि।। स्मेटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, १६०७ स्निटण् (स्निट्) स्नेहने॥ वहि, महि ।। ८ स्मेटिता (स्मेटयिता)-", रौ, र:। से, साथे, ध्वे। हे १ स्नेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ स्नेट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ स्मेटयिष्, (स्मेटिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, महि। यावहे, यामहे ।। ३ स्नेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अस्मेटिए, अस्मेटयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___ यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्नेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६०६ लुण्टण (लुण्ट) स्तेये च॥ यावहि, यामहि।। ५ अस्नेटि, अस्नेटयि- षाताम्, षत। ष्ठाः, षाथाम्, १ लुण्ट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। यामहे। अस्नेटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, २ लुण्ट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि।। महि। ६ स्नेटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, ३ लुण्ट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे।। यावहै, यामहै।। स्नेटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अलुण्ट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। स्नेटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अलुण्टि, अलुण्टयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे।। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। | ७ स्नेटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अलुण्टि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, य, वहि, महि।। षि, ष्वहि, ष्महि ।। स्नेटिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ लुण्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। के, महि।। कृवह, कृमहे ।। ८ स्नेटिता (स्नेटयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, लुण्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे, विमहे ।। | ९ स्नेटयिष्, (स्नेटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, लण्टयामा- हे, साते, सिरे। सिषे. साथे. सिध्वे। हे. यावहे, यामहे ।। सिवहे, सिमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy