SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 384 धातुरत्नाकर पञ्चम भाग ९ पोटयिष्, (पोटिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ अट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। १० अपोटिप्, अपोटयिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ३ अर्क्स -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि ।। यावहै, यामहै।। १६०३ मुटण् (मुट) संचूर्णने॥ ४ आट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ मोट-यते. येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। [५ आदि. आयि- षाताम्, षत। ष्ठाः, षाथाम्, २ मोट्ये -त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। महि। आट्टि-", षाताम्, षत, ष्ठाः, षाथाम, ड्वम्/ध्वम्, षि, ३ मोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ष्वहि, ष्महि॥ यावहै, यामहै।। ६ अट्टयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृढवे। क्रे, कृवहे, ४ अमोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृमहे ।। यावहि, यामहि।। अट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ५ अमोटि, अमोटयि- षाताम्, षत। ष्ठाः, षाथाम्, विवहे, विमहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।।। अट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अमोटि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | सिमहे ।। ष्वहि, महि।। ७ अट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ६ मोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, य, वहि, महि।। कृमहे ।। अट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, मोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, महि। विवहे, विमहे।। ८ अट्टिता (अट्टयिता)-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, मोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, स्महे ।। सिमहे ।। ९ अट्टयिष्, (अट्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ मोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। यावहे, यागहे।। य, वहि, महि।। १० आट्टिए, आट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, मोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, । यध्वम्। ये, यावहि, यामहि।। वहि, महि।। १६०५ स्मिटण् (स्मिट) अनादरे। ८ मोटिता (मोटयिता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | स्महे ।। १ स्मेट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९ मोटयिष, (मोटिष)-यते. येते. यन्ते। यसे. येथे यध्वे। ये । २ स्मेट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहे, यामहे ।। महि। ३ स्मेट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अमोटिष्, अमोटयिष् -यत, येताम्, यन्त। यथाः, येथाम्, यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि ।। ४ अस्मेट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६०४ अट्टण (अ) अनादरे॥ यावहि, यामहि।। १ अट्ट-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ५ अस्मेटि, अस्मेटयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि. महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy