SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु) 383 महि। ५ अचुट्टि, अचुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, | मुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। अचुट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ७ सुट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ष्वहि, ष्महि ।। य, वहि, महि।। ६ चुट्टयाच-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, सुट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, कृमहे ।। महि ।। चुट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, | ८ सुट्टिता (सुट्टयिता)-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे ।। स्महे ।। चुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ सुट्टयिष्, (सुट्टिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे।। यावहे, यामहे ।। ७ चुट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। | १० असुट्टिष्, असुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। चुट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। __ १६०२ पुटण (पुट्) संचूर्णने।। ८ चुट्टिता (चुट्टयिता)-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, | १ पोट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। २ पोट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ चुट्टयिष्, (चुट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। ३ पोट्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अचुट्टिए, अचुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ___यावहै, यामहै।। यध्वम्। ये, यावहि, यामहि।। ४ अपोट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १६०१ षुट्टण (सुट्ट) अल्पीभावे।। यावहि, यामहि।। १ सुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ५ अपोटि, अपोटयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। २ सुट्ये -त, याताम्. रन्। थाः, याथाम्, ध्वम्। य, वहि, अपोटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, महि। ष्वहि, महि।। ३ सुट्ट -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पोटयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृवे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ असुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, पोटयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ असुट्टि, असुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, पोटयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे।। असुट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ पोटयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, ष्महि।। य, वहि, महि।। ६ सुट्टयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, पोटिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, कृमहे ।। महि।। सयाबभ- वे वाते विरे। विषे वा विविध |८ पोटिता (पोटयिता)-", रौ, रः। से, साथे. ध्वे। हे. स्वहे. विवहे, विमहे।। स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy