SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 382 धातुरत्नाकर पञ्चम भाग छोटिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १५९९ पुट्टण (पुट्व) अल्पीभावे।। वहि, महि।। | १ पुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८ छोटिता (छोटयिता)-",रौ, र: । से, साथे, ध्वे। हे, स्वहे, | | २ पुट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ छोटयिष्, (छोटिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ३ पुटू -यताम, येताम्, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहे, यामहे।। यावहै, यामहै।। १० अच्छोटिए, अच्छोटयिष् -यत, येताम्, यन्त। यथाः, ४ अपुट्ट-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, येथाम, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि ।। १५९८ कुट्टण (कुट्ट) कुत्सने च।। ५ अपुट्टि, अपुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, १ कुट्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ड्दवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। यामहे । अपुट्टि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, २ कुट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ष्वहि, ष्महि।। महि। ६ पुट्टयाच-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, कृवहे, ३ कुट्ट -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृमहे।। यावहै, यामहै।। पुट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ४ अकुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, विवहे, विमहे ।। यावहि, यामहि।। पुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ५ अकुट्टि, अकुट्टयि- षाताम्, षत। ष्ठाः, षाथाम्, सिमहे ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ पुट्टयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। अकुट्टि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, य, वहि, महि।। ष्वहि, महि।। पुट्टिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ कुट्टयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, कृवहे, | महि।। कृमहे ।। ८ पुट्टिता (पुट्टयिता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, कुट्टयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, स्महे ।। विवहे, विमहे ।। ९ पुट्टयिष्, (पुट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, कुट्टयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | यावहे, यामहे ।। सिमहे ।। १० अपुट्टिए, अपुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, ७ कुट्टयिधी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ___ यध्वम्। ये, यावहि, यामहि।। य, वहि, महि।। १६०० चुट्टण (चुट्ट) अल्पीभावे।। कुट्टिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, [, रयते यते। यसे येथे याये या महि।। यामहे। ८ कुट्टिता (कुट्टयिता)-",रौ, र:। से, साथे, ध्वे। हे, स्वहे, | २ चुट्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, स्महे ।। महि। ९ कुदृयिष्, (कुट्टिए)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | ३ चुटू -यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहे, यामहे॥ यावहै, यामहै। १० अकुट्टिष्, अकुट्टयिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ४ अचुट्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy