SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) 11 ३ चोट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै। ४ अचोट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अचोटि अचोटयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अचोटि - '', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, प्वहि ष्महि ।। ६ चोटयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ चोटयाम्बभू- वं, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। चोटयामा हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ चोटयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। चोटिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ चोटयिता, चोटिता - "रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चोटयिष्, (चोटिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचोटिष्, अचोटयिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९६ चुटुण (चुण्ट्) छेदने || १ चुण्ट्-यंत येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ चुण्ट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चुण्ट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अचुण्ट्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि यामहि ।। ५ अचुण्टि, अचुण्टयि षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। अचण्टि- '', षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। Jain Education International 381 ६ चुण्याञ्च क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ चुण्याम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। चुण्टयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ चुण्टयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। चुण्टिषी - ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ चुण्टयिता, चुण्टिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चुण्टयिष् (चुण्टिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अचुण्टिष्, अचुण्टयिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९७ छुटण् (छुट्) छेदने ।। २ १ छोट्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । छोट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ छोट्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अच्छोट्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अच्छोटि, अच्छोटयि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अच्छोटि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ छोटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृढ्वे । क्रे, कृवहे, महे ।। छोटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। 1 छोटयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ छोटयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy