SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 380 रोजयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ रोजयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम् दवम् / ध्वम् । य, वहि, महि ।। रोजिपी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ रोजिता ( रोजयिता) - ", रौ, र: 1 से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रोजयिष्, ( रोजिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अरोजयिष्, अरोजिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९३ नटण् (नट्) अवस्यन्दने ।। १ नाट् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ नाट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ नाट्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अनाट्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । यावहि, यामहि ।। ५ अनादि, अनाटयि षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ॥ अनाटि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, ष्वहि ष्महि ।। ६ नाटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। नाटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। नाटयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ नाटयिषीष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, दवम्/ध्वम् । जय, वहि, महि ।। नाटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ नाटिता (नाटयिता) - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ॥ Jain Education International धातुरत्नाकर पञ्चम भाग ९ नाटयिष्, (नाटिष्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अनाटिष्, अनाटयिष् - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९४ तुटण् (तुट्) छेदने ।। तोट् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । तोट्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ तोट्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अतोट्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ५ अतोटि, अतोटयि- षाताम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अतोटि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तोटयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे । तोटयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे / विध्वे । वे, विवहे, विमहे ।। तोटयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ तोटयिषीष्ट, यास्ताम्, रन् । ष्ठा, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। तोटिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। तोटिता (तोयिता) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ॥ ९ तोटयिष्, (तोटिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ८ १० अतोटिष्, अतोटयिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १५९५ चुटण् (चुट्) छेदने । १ २ चोट्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । चोट्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy